Oct 14, 2023

Sri Lalitha Kavacham – श्री ललिता कवचम्

Lalitha Kavacham is mantra in Shakta tradition dedicated to Godess Tripura Sundari. This is a powerful mantra to attract blessing of the mother.

Sri Lalitha Kavacham – श्री ललिता कवचम्

सनत्कुमार उवाच ।
अथ ते कवचं देव्या वक्ष्ये नवरतात्मकम् ।
येन देवासुरनरजयी स्यात्साधकः सदा ॥ १ ॥

सर्वतः सर्वदात्मानं ललिता पातु सर्वगा ।
कामेशी पुरतः पातु भगमाली त्वनन्तरम् ॥ २ ॥

दिशं पातु तथा दक्षपार्श्वं मे पातु सर्वदा ।
नित्यक्लिन्नाथ भेरुण्डा दिशं मे पातु कौणपीम् ॥ ३ ॥

तथैव पश्चिमं भागं रक्षताद्वह्निवासिनी ।
महावज्रेश्वरी नित्या वायव्ये मां सदावतु ॥ ४ ॥

वामपार्श्वं सदा पातु इतीमेलरिता ततः ।
माहेश्वरी दिशं पातु त्वरितं सिद्धिदायिनी ॥ ५ ॥

पातु मामूर्ध्वतः शश्वद्देवता कुलसुन्दरी ।
अधो नीलपताकाख्या विजया सर्वतश्च माम् ॥ ६ ॥

करोतु मे मङ्गलानि सर्वदा सर्वमङ्गला ।
देहेन्द्रियमनःप्राणाञ्ज्वालामालिनिविग्रहा ॥ ७ ॥

पालयत्वनिशं चित्ता चित्तं मे सर्वदावतु ।
कामात्क्रोधात्तथा लोभान्मोहान्मानान्मदादपि ॥ ८ ॥

पापान्मां सर्वतः शोकात्सङ्क्षयात्सर्वतः सदा ।
असत्यात्क्रूरचिन्तातो हिंसातश्चौरतस्तथा ।
स्तैमित्याच्च सदा पातु प्रेरयन्त्यः शुभं प्रति ॥ ९ ॥

नित्याः षोडश मां पातु गजारूढाः स्वशक्तिभिः ।
तथा हयसमारूढाः पातु मां सर्वतः सदा ॥ १० ॥

सिंहारूढास्तथा पातु पातु ऋक्षगता अपि ।
रथारूढाश्च मां पातु सर्वतः सर्वदा रणे ॥ ११ ॥

तार्क्ष्यारूढाश्च मां पातु तथा व्योमगताश्च ताः ।
भूतगाः सर्वगाः पातु पातु देव्यश्च सर्वदा ॥ १२ ॥

भूतप्रेतपिशाचाश्च परकृत्यादिकान् गदान् ।
द्रावयन्तु स्वशक्तीनां भूषणैरायुधैर्मम ॥ १३ ॥

गजाश्वद्वीपिपञ्चास्यतार्क्ष्यारूढाखिलायुधाः ।
असङ्ख्याः शक्तयो देव्यः पातु मां सर्वतः सदा ॥ १४ ॥

सायं प्रातर्जपन्नित्याकवचं सर्वरक्षकम् ।
कदाचिन्नाशुभं पश्येत्सर्वदानन्दमास्थितः ॥ १५ ॥

इत्येतत्कवचं प्रोक्तं ललितायाः शुभावहम् ।
यस्य सन्धारणान्मर्त्यो निर्भयो विजयी सुखी ॥ १६ ॥

इति श्रीबृहन्नारदीयपुराणे पूर्वभागे तृतीयपादे
बृहदुपाख्याने एकोननवतितमोऽध्याये श्री ललिता कवचम् ।

Reading Ritual

Lalitha Kavacham should be read after having bath and sitting at one place. It should not be chanted while doing other things.

Continue Reading
Mahaganapati Stotram

Mahaganapati Stotram

Mahaganapati Stotram is a Ganesh stotram which is very popular and beneficial.

Published Sep 10, 2023

Kanakdhara Stotram by Shri Adishankaracharya

Kanakdhara Stotram by Shri Adishankaracharya

Complete kanakdhara stotram that praised Godess Laxmi.

Published Sep 10, 2023

Gurucharitra adhyay 18 गुरुचरित्र अध्याय १८

Gurucharitra adhyay 18 गुरुचरित्र अध्याय १८

Gurucharitra atharava adhyay is the most important adhyay of this great book.

Published Sep 10, 2023

शिवस्तुती Shivastuti

शिवस्तुती Shivastuti

Complete shivastuti for the worshippers of Lord Shiva. The ultimate stotram for instant blessings.

Published Sep 15, 2023

शिवलीलामृत – अध्याय अकरावा Shivleela Akrava adhyay

शिवलीलामृत – अध्याय अकरावा Shivleela Akrava adhyay

11th chapter of Shivleela

Published Sep 15, 2023

दक्षिणामूर्ति स्तोत्र Dakshinamurti Stotra Lyrics Devanagari and Telugu

दक्षिणामूर्ति स्तोत्र Dakshinamurti Stotra Lyrics Devanagari and Telugu

Complete Dakshinamurti stotram in devanagari and telugu.

Published Sep 15, 2023

नवग्रह कवचम् Navagraha Kavacham Lyrics

नवग्रह कवचम् Navagraha Kavacham Lyrics

Navagraha stotram in devnagari full text for download.

Published Sep 23, 2023

Sri Panchamukhi Hanuman Kavacham - श्री पञ्चमुख हनुमत्कवचम्

Sri Panchamukhi Hanuman Kavacham - श्री पञ्चमुख हनुमत्कवचम्

Panchamukhi Hanuman Kavacham is a very important and powful mantra of Lord Hanuman

Published Sep 22, 2023

Kanakdhara Stotram - Where to read ?

Kanakdhara Stotram - Where to read ?

Find out the best sources to read Kanakdhara stotram.

Published Oct 15, 2023

Bajrang Baan – बजरंग बाण

Bajrang Baan – बजरंग बाण

Bajrang Baan is a great and powerful mantra of Lord Hanuman.

Published Oct 7, 2023

Mantras for Instant wealth

Mantras for Instant wealth

These are powerful hindu vedic mantras to instantly attract wealth.

Published Sep 10, 2023