Oct 15, 2023

Kanakdhara Stotram - Where to read ?

Find out the best sources to read Kanakdhara stotram.

Kanakdhara Stotram - Where to read ?

Adi Shankaracharya met a poor woman and out of pity wrote this brilliant mantra to please Goddess Laxmi. It is believed that reading this regularly brings wealth to the person.

Reading complete stotram

You can find the full text in Devnagari as well as Telugu script here. Kanakdhara Stotram in Devanagari and Telugu.

Reading English script stotram

vandē vandāru mandāramindirānandakandalam |
amandānandasandōha bandhuraṁ sindhurānanam ||

aṅgaṁ harēḥ pulakabhūṣaṇamāśrayantī
bhr̥ṅgāṅganēva mukulābharaṇaṁ tamālam |
aṅgīkr̥tākhilavibhūtirapāṅgalīlā
māṅgalyadāstu mama maṅgaladēvatāyāḥ || 1 ||

mugdhā muhurvidadhatī vadanē murārēḥ
prēmatrapāpraṇihitāni gatāgatāni |
mālādr̥śōrmadhukarīva mahōtpalē yā
sā mē śriyaṁ diśatu sāgarasambhavāyāḥ || 2 ||

viśvāmarēndrapadavibhramadānadakṣa-
-mānandahēturadhikaṁ muravidviṣō:’pi |
īṣanniṣīdatu mayi kṣaṇamīkṣaṇārtha-
-mindīvarōdarasahōdaramindirāyāḥ || 3 ||

āmīlitākṣamadhigamya mudā mukunda-
-mānandakandamanimēṣamanaṅgatantram |
ākēkarasthitakanīnikapakṣmanētraṁ
bhūtyai bhavēnmama bhujaṅgaśayāṅganāyāḥ || 4 ||

bāhvantarē madhujitaḥ śritakaustubhē yā
hārāvalīva harinīlamayī vibhāti |
kāmapradā bhagavatō:’pi kaṭākṣamālā
kalyāṇamāvahatu mē kamalālayāyāḥ || 5 ||

kālāmbudālilalitōrasi kaiṭabhārē-
-rdhārādharē sphurati yā taṭidaṅganēva |
mātussamastajagatāṁ mahanīyamūrtiḥ
bhadrāṇi mē diśatu bhārgavanandanāyāḥ || 6 ||

prāptaṁ padaṁ prathamataḥ khalu yatprabhāvā-
-nmāṅgalyabhāji madhumāthini manmathēna |
mayyāpatēttadiha mantharamīkṣaṇārdhaṁ
mandālasaṁ ca makarālayakanyakāyāḥ || 7 ||

dadyāddayānupavanō draviṇāmbudhārā-
-masminna kiñcana vihaṅgaśiśau viṣaṇṇē |
duṣkarmagharmamapanīya cirāya dūraṁ
nārāyaṇapraṇayinīnayanāmbuvāhaḥ || 8 ||

iṣṭāviśiṣṭamatayō:’pi yayā dayārdra-
-dr̥ṣṭyā triviṣṭapapadaṁ sulabhaṁ labhantē |
dr̥ṣṭiḥ prahr̥ṣṭakamalōdaradīptiriṣṭāṁ
puṣṭiṁ kr̥ṣīṣṭa mama puṣkaraviṣṭarāyāḥ || 9 ||

gīrdēvatēti garuḍadhvajasundarīti
śākambharīti śaśiśēkharavallabhēti |
sr̥ṣṭisthitipralayakēliṣu saṁsthitāyai
tasyai namastribhuvanaikagurōstaruṇyai || 10 ||

śrutyai namō:’stu śubhakarmaphalaprasūtyai
ratyai namō:’stu ramaṇīyaguṇārṇavāyai |
śaktyai namō:’stu śatapatranikētanāyai
puṣṭyai namō:’stu puruṣōttamavallabhāyai || 11 ||

namō:’stu nālīkanibhānanāyai
namō:’stu dugdhōdadhijanmabhūmyai |
namō:’stu sōmāmr̥tasōdarāyai
namō:’stu nārāyaṇavallabhāyai || 12 ||

[* adhika ślōkāḥ –
namō:’stu hēmāmbujapīṭhikāyai
namō:’stu bhūmaṇḍalanāyikāyai |
namō:’stu dēvādidayāparāyai
namō:’stu śārṅgāyudhavallabhāyai ||

namō:’stu dēvyai bhr̥gunandanāyai
namō:’stu viṣṇōrurasisthitāyai |
namō:’stu lakṣmyai kamalālayāyai
namō:’stu dāmōdaravallabhāyai ||

namō:’stu kāntyai kamalēkṣaṇāyai
namō:’stu bhūtyai bhuvanaprasūtyai |
namō:’stu dēvādibhirarcitāyai
namō:’stu nandātmajavallabhāyai ||
*]

sampatkarāṇi sakalēndriyanandanāni
sāmrājyadānavibhavāni sarōruhākṣi |
tvadvandanāni duritāharaṇōdyatāni
māmēva mātaraniśaṁ kalayantu mānyē || 13 ||

yatkaṭākṣasamupāsanāvidhiḥ
sēvakasya sakalārthasampadaḥ |
santanōti vacanāṅgamānasai-
-stvāṁ murārihr̥dayēśvarīṁ bhajē || 14 ||

sarasijanilayē sarōjahastē
dhavalatamāṁśukagandhamālyaśōbhē |
bhagavati harivallabhē manōjñē
tribhuvanabhūtikari prasīda mahyam || 15 ||

digghastibhiḥ kanakakumbhamukhāvasr̥ṣṭa-
-svarvāhinīvimalacārujalaplutāṅgīm |
prātarnamāmi jagatāṁ jananīmaśēṣa-
-lōkādhināthagr̥hiṇīmamr̥tābdhiputrīm || 16 ||

kamalē kamalākṣavallabhē tvaṁ
karuṇāpūrataraṅgitairapāṅgaiḥ |
avalōkaya māmakiñcanānāṁ
prathamaṁ pātramakr̥trimaṁ dayāyāḥ || 17 ||

[* adhika ślōkāḥ –
bilvāṭavīmadhyalasatsarōjē
sahasrapatrē sukhasanniviṣṭām |
aṣṭāpadāmbhōruhapāṇipadmāṁ
suvarṇavarṇāṁ praṇamāmi lakṣmīm ||

kamalāsanapāṇinā lalāṭē
likhitāmakṣarapaṅktimasya jantōḥ |
parimārjaya mātaraṅghriṇā tē
dhanikadvāranivāsa duḥkhadōgdhrīm ||

ambhōruhaṁ janmagr̥haṁ bhavatyāḥ
vakṣaḥsthalaṁ bhartr̥gr̥haṁ murārēḥ |
kāruṇyataḥ kalpaya padmavāsē
līlāgr̥haṁ mē hr̥dayāravindam ||
*]

stuvanti yē stutibhiramūbhiranvahaṁ
trayīmayīṁ tribhuvanamātaraṁ ramām |
guṇādhikā gurutarabhāgyabhājinō
bhavanti tē bhuvi budhabhāvitāśayāḥ || 18 ||

[* adhika ślōkaṁ –
suvarṇadhārāstōtram yacchaṅkarācārya nirmitam |
trisandhyaṁ yaḥ paṭhēnnityaṁ sa kubērasamō bhavēt ||
*]

iti śrīmatparamahaṁsaparivrājakācāryasya śrīgōvindabhagavatpūjyapādaśiṣyasya śrīmacchaṅkarabhagavataḥ kr̥tau kanakadhārāstōtram sampūrṇam |

Continue Reading
Mahaganapati Stotram

Mahaganapati Stotram

Mahaganapati Stotram is a Ganesh stotram which is very popular and beneficial.

Published Sep 10, 2023

Kanakdhara Stotram by Shri Adishankaracharya

Kanakdhara Stotram by Shri Adishankaracharya

Complete kanakdhara stotram that praised Godess Laxmi.

Published Sep 10, 2023

Gurucharitra adhyay 18 गुरुचरित्र अध्याय १८

Gurucharitra adhyay 18 गुरुचरित्र अध्याय १८

Gurucharitra atharava adhyay is the most important adhyay of this great book.

Published Sep 10, 2023

शिवस्तुती Shivastuti

शिवस्तुती Shivastuti

Complete shivastuti for the worshippers of Lord Shiva. The ultimate stotram for instant blessings.

Published Sep 15, 2023

शिवलीलामृत – अध्याय अकरावा Shivleela Akrava adhyay

शिवलीलामृत – अध्याय अकरावा Shivleela Akrava adhyay

11th chapter of Shivleela

Published Sep 15, 2023

दक्षिणामूर्ति स्तोत्र Dakshinamurti Stotra Lyrics Devanagari and Telugu

दक्षिणामूर्ति स्तोत्र Dakshinamurti Stotra Lyrics Devanagari and Telugu

Complete Dakshinamurti stotram in devanagari and telugu.

Published Sep 15, 2023

नवग्रह कवचम् Navagraha Kavacham Lyrics

नवग्रह कवचम् Navagraha Kavacham Lyrics

Navagraha stotram in devnagari full text for download.

Published Sep 23, 2023

Sri Lalitha Kavacham – श्री ललिता कवचम्

Sri Lalitha Kavacham – श्री ललिता कवचम्

Lalitha Kavacham is mantra in Shakta tradition dedicated to Godess Tripura Sundari. This is a powerful mantra to attract blessing of the mother.

Published Oct 14, 2023

Sri Panchamukhi Hanuman Kavacham - श्री पञ्चमुख हनुमत्कवचम्

Sri Panchamukhi Hanuman Kavacham - श्री पञ्चमुख हनुमत्कवचम्

Panchamukhi Hanuman Kavacham is a very important and powful mantra of Lord Hanuman

Published Sep 22, 2023

Bajrang Baan – बजरंग बाण

Bajrang Baan – बजरंग बाण

Bajrang Baan is a great and powerful mantra of Lord Hanuman.

Published Oct 7, 2023

Mantras for Instant wealth

Mantras for Instant wealth

These are powerful hindu vedic mantras to instantly attract wealth.

Published Sep 10, 2023